10 lines on Swami Vivekananda in Sanskrit

Today, we are sharing 10 lines on swami vivekananda in Sanskrit This article can help students who are looking for information about 10 lines on swami vivekananda. This essay is very simple and easy to remember. The level of this essay is moderate so any student can write on this topic.

This article is generally useful for class 1,class 2,class 3,class 4,class 5,class 6,class 7,class 8,class 9,class 10,class 11,class 12

10 lines on Swami Vivekananda in Sanskrit

1) स्वामी विवेकानन्दः हिन्दुभिक्षुः भारतस्य प्रभावशालिनः आध्यात्मिकनेतृषु अन्यतमः आसीत् ।
2) १८६३ तमे वर्षे जनवरीमासे १२ दिनाङ्के कलकत्तानगरे जन्म प्राप्य सः भारतीयदर्शनस्य अध्यात्मस्य च पाश्चात्यजगति परिचयस्य प्रमुखः व्यक्तिः आसीत् ।
3) १९ शताब्द्याः साधुरामकृष्णस्य शिष्यः आसीत्, तस्य शिक्षाप्रसारणे महती भूमिका निर्वहति स्म ।
4) स्वामी विवेकानन्दः १८९३ तमे वर्षे विश्वधर्मसंसदे हिन्दुधर्मस्य प्रतिनिधित्वं कृतवान्, तत्र सः प्रसिद्धं भाषणं कृतवान् ।
5) मानवतावादं, शिक्षां, आध्यात्मिकमूल्यानि च प्रवर्धयति इति संस्था रामकृष्णमिशनस्य स्थापनां कृतवान् ।
6) स्वामी विवेकानन्दः महान् वक्ता आसीत्, तस्य भाषणानि विश्वस्य जनान् प्रेरयन्ति एव।
7) सः मानवतायाः सेवायाः महत्त्वे बलं दत्त्वा सर्वेषां धर्मानां एकतायाः वकालतम् अकरोत् ।
8) सः अनेकानि पुस्तकानि लेखाः च लिखितवान्, यत्र तस्य प्रसिद्धः ग्रन्थः “स्वामी विवेकानन्दस्य सम्पूर्णाः कृतीः” इति ।
9) स्वामी विवेकानन्दः १९०२ तमे वर्षे जुलै-मासस्य ४ दिनाङ्के ३९ वर्षीयः सन् स्वर्गं गतः ।
10) सः आध्यात्मिकता, शिक्षा, राष्ट्रपुनरुत्थानम्, आत्मसाक्षात्कारस्य महत्त्वं च विषये उपदेशैः स्मर्यते ।

10 lines on swami vivekananda in sanskrit

1) स्वामी विवेकानन्दः भारतीयः हिन्दू भिक्षुः आध्यात्मिकगुरुः च आसीत् ।
2) सः १९ शताब्द्याः साधुरामकृष्णस्य शिष्यः आसीत्, पश्चिमे हिन्दुदर्शनस्य अध्यात्मस्य च लोकप्रियतां प्राप्तुं प्रमुखा भूमिकां निर्वहति स्म ।
3) स्वामी विवेकानन्दः १८९३ तमे वर्षे विश्वधर्मसंसदे हिन्दुधर्मस्य प्रतिनिधित्वं कृत्वा प्रसिद्धं भाषणं कृतवान् ।
4) तेन मानवतायाः सेवायै आध्यात्मिकमूल्यानां प्रवर्धनाय च समर्पिता संस्था रामकृष्णमिशनस्य स्थापना कृता ।
5) स्वामी विवेकानन्दः आत्मसाक्षात्कारः, शिक्षा, सर्वेषां धर्मानां एकता च इति उपदेशैः स्मर्यते ।

Leave a Comment